SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अत्रिकाण्डम, १ दित्यध्वर्युः । वाग्भूतकानां व्यायः प्रवरो भवतिआत्रेयार्चनानसवाग्भूतकेति होता। वाग्भूतवदर्चनानसवदत्रिवदित्यध्वर्युः । गाविष्ठिराणां व्यायप्रवरः आत्रेयार्चनानसगाविष्ठिरेति होता । गविष्ठिरवदर्चनानसवदत्रिवदित्यध्वर्युः । मुगलाः व्याधिसन्धिस्वर्णवाबोधाक्षगविष्ठिरावैतवाहास्सिरीषयशालिमनोगौरित्रौ गौरकयो वायवना इत्येते मुद्गलाः तेषां व्यायप्रवरो भवति । आत्रेयार्चनानसपौर्वातिथेति होता, पूर्वातिथिवदर्चनानसवदत्रिवदित्यध्वर्युः । अत्रीणां सर्वेषामविवाहः॥ इति बोधायनोक्तं अत्रिगोत्रकाण्डमुदाहृतम्, अथापस्तम्बाद्युक्तमत्रिगोत्रकाण्डमुदाहरिष्यामःअथात्रीणां व्यायः आत्रेयार्चनानसश्यावाश्वेति । श्यावाश्ववदर्चनानसवदत्रिवदिति । अथ गविष्ठिराणां व्यायः आत्रेयार्चनानसगाविष्ठिरेति, गविष्ठिरवदर्चनानसवदत्रिवदिति । अथातिथीनां *महात्रेयो हालेया वालेयालयो वामराथिनो वीतभाबनाश्शौद्रेया स्तान्द्रेया...काराव यशोभेया आनीषायणाः...द्रौरंगिसौरंगिपुष्पयश्शौखयः......भारद्वाजायन इन्द्रा....वाद्भुतकानां....मुद्गलाः व्यानिसन्धिश्चूर्णवोधवाजकिवैततवश्लेषयः शालिमतो बाहोगौरिवायो वा वायुपोशः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy