SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ S apana घनानना अवरमारी. “ध्यायः आत्रेयाचनानसातिथेति, अतिथिवदर्चनानसवदत्रिवदिति । एष एवाविकृतो वामरथ्यसुमअलबीजवापानाम् ॥ इत्यापस्तम्बाद्युक्तं अत्रिगोत्रकाण्डमुदाहृतम्. अथ कात्यायनलौगाक्ष्युक्तमत्रिगोत्रकाण्डमुदाहरिष्यामः-- कार्मर्यायनिशाखलयश्चार्षसाहरयश्च ये आहायनाः वामरथ्याः पयनाश्शाकिर्दिविकिमौद्गलाकिः शौनकर्णिः अथो सौश्रुतयश्च ये कौरग्रीविकैरंजी अथो जैत्रायणा ये च विबाहुतन्त्रवाहा मित्रश्वाजानकितौलेयवौलेयात्रेयपतञ्जनानां भा गमादयनसौपुष्पयः छान्दोगिरित्येतेषामविवाहः तेषां च्या यः प्रवरः । आत्रेयार्चनानसश्यावाश्वेति अत्रिव“दर्चनानसवत् श्यावाश्ववदिति । दक्षव्यालिखदार्णकुद्भालवना अर्णनाभिवैवेयवैजवापिश्रिमिश्वमौजकेशो गविष्ठिरा इत्येते दश गविष्ठिराः।एतेषामवि *कार्मर्यायिशाखलयोपवाहरयश्चय आप्यायना वामरथ्या गौपवनास्तार्णविन्दव औद्दा लनः किः शौनकर्णि...यश्चकारग्रीविकारंजिरधो...णाश्चथष्वानी चिदाहुतस्त्रि. वाहुतवेन्द्रालिसालकिमित्रश्चजातुकिडोलेयात्रेयतंजनानां भागा. दक्षिव्यालिखरार्णकृतद्भालन्दना और्णनाभिः सन्धिरवैजवापि सृजिश्चमौजके शोगा.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy