________________
अत्रिकाण्डम्, वाहः। तेषां व्यारेयः प्रवरो भवति आत्रेयग्राविष्ठिरपौर्वातिथेति अत्रिवद्गविष्ठिरवत्पूर्वातिथिवत् ॥ पुत्रिकापुत्रान्व्याख्यास्यामः--हादेयवावेयकौणेयवामरथ्यपुत्रिके त्येषामविवाहः । तेषां व्यायप्रवरो भवति । आत्रेयवामरथ्यपौत्रिकति . अत्रिवद्वामरथ्यवत्पुत्रिकवत् ॥
___इति कात्यानलौगाक्ष्युक्तमत्रिगोत्रकाण्डमुदाहृतम्..
अथाश्वलायनोक्तमत्रिगोत्रकाण्डमुदाहरिष्यामःआहाश्वलायन:
अत्रीणामात्रेयार्चनानसगाविष्ठिरेति ॥ पूर्वातिथीनां आत्रेयार्चनानसापौर्वातिथेति ॥ :
इति आश्वलायनोक्तमत्रिगोत्रकाण्डम् ।
अथ मत्स्यपुराणोक्तमुदाहरिष्यामः-..
मत्स्य उवाच
*हालेयवालेयकोद्रेयशोभेयरथ्यपुत्रिके. अिर्चनानसश्यावाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वा..