SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ७६ 5 वदित्यध्वर्युः । रथीतरा हस्तिदासिः काह्नायनाः नैशैलालयोभिलैभिलीभायनसावहवाः तिरक्षयः भैरुवाहाः हेमगवाः * इत्येते रथीतराः । तेषां त्र्यार्षेयः प्रवरो भवति आङ्गिरसवैरूपराथीतरेति होता आङ्गिरसवैरूपपार्षदश्वेतिवा । रथीतरवद्विरूपवदङ्गिरोवदित्यध्वर्युः । पृषदश्ववद्विरूप वदङ्गिरोवदितिवा | मुला हिरण्याक्षा ऋषभामिता गयोविश्वायना दीर्घजंघा जंघास्तरणबिन्दव इत्येते मुद्गलास्तेषां त्र्यार्षेयः प्रवरो भवति आङ्गिरसभार्म्यश्व मौल्येति होता । मुगलवद्भर्म्यश्ववदङ्गिरोवदित्यध्वर्युः । विष्णुवृद्धाः शठमर्पणाः मद्रणामद्रणा बादरायणामस्तप्रापणम्स्सात्यकिः सत्यङ्कायनः नैतुद्यास्तुत्याभरण्या वैमाडादेवस्थात + इत्येते विष्णुवृद्धाः । तेषां त्र्यार्षेयः प्रवरः आङ्गिरसपौरुकुत्सत्रासदस्य वेति होता । त्रसदस्युवत् पुरुकुत्सवत् अङ्गिरोवदित्यध्वर्युः। सङ्कृतयः मलकाः पौलस्तण्डिशम्बुशैम्भवयः परिभावास्तारकाया हारिग्रीवाः पैणायाः श्रौतायना *दासिः कामधेयनाः...कसालपोलैलैभिर्लेभायनाः... भैरुमगवा:. | शठामठा भङ्गणाः... शाबरायणा वात्समायणवादरायणा... सात्यकायनः नैतुन्द्यास्तुवाया पोडा देवस्थानयः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy