________________
७६
5
वदित्यध्वर्युः । रथीतरा हस्तिदासिः काह्नायनाः नैशैलालयोभिलैभिलीभायनसावहवाः
तिरक्षयः भैरुवाहाः हेमगवाः * इत्येते रथीतराः । तेषां त्र्यार्षेयः प्रवरो भवति आङ्गिरसवैरूपराथीतरेति होता आङ्गिरसवैरूपपार्षदश्वेतिवा । रथीतरवद्विरूपवदङ्गिरोवदित्यध्वर्युः । पृषदश्ववद्विरूप वदङ्गिरोवदितिवा | मुला हिरण्याक्षा ऋषभामिता गयोविश्वायना दीर्घजंघा जंघास्तरणबिन्दव इत्येते मुद्गलास्तेषां त्र्यार्षेयः प्रवरो भवति आङ्गिरसभार्म्यश्व मौल्येति होता । मुगलवद्भर्म्यश्ववदङ्गिरोवदित्यध्वर्युः । विष्णुवृद्धाः शठमर्पणाः मद्रणामद्रणा बादरायणामस्तप्रापणम्स्सात्यकिः सत्यङ्कायनः नैतुद्यास्तुत्याभरण्या वैमाडादेवस्थात + इत्येते विष्णुवृद्धाः । तेषां त्र्यार्षेयः प्रवरः आङ्गिरसपौरुकुत्सत्रासदस्य वेति होता । त्रसदस्युवत् पुरुकुत्सवत् अङ्गिरोवदित्यध्वर्युः। सङ्कृतयः मलकाः पौलस्तण्डिशम्बुशैम्भवयः परिभावास्तारकाया हारिग्रीवाः पैणायाः श्रौतायना
*दासिः कामधेयनाः...कसालपोलैलैभिर्लेभायनाः... भैरुमगवा:.
| शठामठा भङ्गणाः... शाबरायणा वात्समायणवादरायणा... सात्यकायनः नैतुन्द्यास्तुवाया पोडा देवस्थानयः.