________________
केवलारिकाण्डम्, आग्रायणा आघ्रापयः पूतिमाषाः* इत्येते संकृतयः। तेषां ध्यायः प्रवरो भवति आङ्गिरससांकृत्यगौरुवीतेति होता । गुरुवीतवत् सङ्कतिवदङ्गिरोवदित्यध्वर्युः । कपयः वैतलानामैति शायननां पतञ्जलानां तरस्विनां ताडिनां भोजसिनां कासवराणां करसिखण्डानां आमौखितकिसागसखपोष्पया इत्येते कपयः तेषां त्र्याईयः प्रवरो भवति आङ्गिरसामहय्यौरुक्षयेति होता उरुक्षयवत अमहय्यवत् अङ्गिरोवदित्यध्वर्युः ॥ इति बोधायनोक्तं केवलाङ्गिरसां प्रवरकाण्डमुदाहृतम् ॥
अथ आपस्तम्बोक्तं केवलाङ्गिरसां प्रवरकाण्डमुदाहरिष्यामः
अथ हरितानां व्यायः आङ्गिरसाम्बरीषयौवनाश्वेति युवनाश्ववदम्बरीषवदङ्गिरोवदिति मान्धातारमुहैकेङ्गिरसस्थाने मान्धात्राम्बरीषयौवनाश्वेति युवनाश्ववदम्बरीषवत् मान्धातृवदिति । अथ कुत्सानां व्यायः आङ्गिरसमान्धात्र कौत्सेति कुत्स*लमकाः पौस्त्यस्तण्डि शम्भुशैभवः परिभवस्तारकाद्या हारिद्राः चैततियाश्श्रौताय
नाश्चारायणा आन्त्यायना आर्षभयश्चान्द्रायणा अवघ्रापयः पूतिभाष्याः. वैितालायनामै...ताण्डिनां बोजसीनां शाङ्गरवाणां तरसिखण्डीनां मौषीतकिः सां
शयः पौषाः.