SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रवरमारी, वन्मान्धातृवदङ्गिरोवदिति । अथाजमीढाः कण्वाः तेषां व्यारेयः आङ्गिरसाजमीढकाण्वेति कण्ववदजमीढवदङ्गिरोवदिति । अथ विरूपा रथीतराः तेषां त्र्यायः आङ्गिरसवैरूपपार्षदश्वेति पृषदश्ववद्विरूपवदङ्गिरोवदिति । अष्टादंष्ट्रमुहैकेङ्गिरसस्थाने ब्रुवते-आष्टादंष्ट्र वैरूपपार्षदश्वेति पृषदश्ववद्विरूपवदटादंष्ट्रवदिति । अथ मुद्गलानां व्यायः आङ्गिरसभार्ग्यश्वमौद्गल्येति मुदलवगर्म्यश्ववदङ्गिरोवदिति । तृक्षमुहैकेङ्गिरसस्थाने । तार्भभाHश्वमौद्गल्येति । तक्षवद्भर्म्यश्ववन्मुद्गलवदिति । अथ विष्णुवृद्धानां ध्यार्षेयः आङ्गिरसपौरुकुत्सत्रासदस्यवेति त्रसदस्युवत् पुरुकुत्सवदङ्गिरोवदिति । एष एवाविकृतः शठमन्द्रणभद्रणमन्द्रण *बादरायणापमित्यौपगविसात्यकिसात्यकाम्यारुणिनितुन्दादीनामिति ॥ इत्यापस्तम्बोक्तं केवलाङ्गिरसां गोत्रप्रवरकाण्डम् ॥ लौगाक्षिकात्यायनाश्वलायननिरुक्तानि केवलाङ्गिरसां प्रवरकाण्डान्यधस्तादेवोदाहृतानि ॥ *शृं-शठमर्षणभरणमद्रण. णमद्रण. १५९-६४ पुटेषु द्रष्टव्यम्
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy