________________
। ७५
केवलारिकाण्डम्. उक्तमङ्गिरसां मध्ये सप्तर्षेौतमस्य च । भरद्वाजस्य चाखण्डं गोत्रकाण्डमतःपरम् ॥ सप्तर्ण्यपत्यबाह्यानां केवलाङ्गिरसामपि ।। अधुना वक्ष्यते काण्डं विवाहप्रवरैस्सह ॥ हरितानथ कुत्सांश्च कण्वानपि रथीतरान् ॥ मुद्गलान् विष्णुवृद्धांश्च सप्तर्षिभ्यो बहिष्कृतान् । क्रमेणानेन वक्ष्यामः केवलाङ्गिरसां गणान् ॥ अत्र बोधायनोक्तं केवलागिरसां काण्डमुदाहरिष्यामः
हरितास्साङ्योदभ्यः सौभागा भैरवा ममनायुर्लावादरो महोदरो नैमिश्रया मिश्रोदराः कौतपाः कारीषयः कौलयः पौलयः पौडलोमाधूयोमान्धातुमण्डिकारय*इत्येते हरिताः।तेषां व्यारेयः प्रवरो भवति आङ्गिरसाम्बरीषयौवनाश्वेति होता युवनाश्ववत् अम्बरीषवत् अङ्गिरोवदित्यध्वर्युः । कण्वा औपमर्कट्यायकाः कलाः पौलहलिनो माजिमाजयो मौञ्जिगन्धाविजवाजयावाजश्रवस। इत्येते कण्वाः। तेषां व्यायः प्रवरो भवति आङ्गिरसाजमीढकाण्वेति होता कण्ववदजमीढवदङ्गिरो
*हरिताः कात्सास्सांख्यो दाभ्यों भैंजो भैमगवो गममनायुर्लावो माहोदरो नैमिश्रवो . मिश्रोदरः कौलपाः कौलल पाललः पौण्डरलो माधूपो...द्रिकारः. मिर्कठायनाः वात्कारोशेला...मौजिमौजियोमोमोजिगन्धावाजिवाजयो वाजिश्रवसः.
भजो भमरावो गमलनापावी. मादा