________________
३.८
॥८
॥
भाध्ययुतं. आयास्या गौतमाः
॥८॥ आयास्याः केचन गौतमा भवन्ति तेषां व्यायः आङ्गिरसायास्यगौतमेति गौतमवदयास्यवदगिरोवदिति ॥ अथौचथ्या गौतमाः तेषां व्यार्षेयः । आङ्गिरसौचथ्यगौतमेति गौतमवदुचथ्यवदगिरोवदिति ॥ अथौशिजा गौतमास्तेषां त्र्यायः आङ्गिरसौशिजकाक्षीवतेति कक्षीवतवदुशिजवदङ्गिरोवदिति ॥ अथ वामदेवा गौतमाः । तेषां व्यायः । आङ्गिरसवामदेवबाहदुक्थेति । बृहदुक्थवद्वामदेववदङ्गिरोवदिति ॥९॥
अथाविद्यमाने गौतमशब्दे औशिजा गौतमा वामदेवा गौतमा इत्येतयोगीतमशब्देन विशेषणं क्रियते अन्यगाँतमैरेतेषां विवाहो मा भूदिति । किंच एतेषामपि मन्त्रकदृषिौतमो विद्यत इति ख्यापनार्थ च
अथ भारद्वाजानां व्यायः । आङ्गिरसबार्हस्पत्यभारद्वाजेति भरद्वाजववृहस्पतिवदङ्गिरोवदिति । एष एवाविकृतः
॥१०॥ कुक्कादिशब्दानां एष एव प्रवरः अविकृतस्स्यात् ॥ १० ॥
कुक्काग्निवैश्यौर्जायनानां सर्वेषां च स्तम्बस्तम्भशब्दानाम्
॥११॥