SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आपस्तम्ब प्रवरखण्डम् . ३०९ ब्रह्मस्तम्बा राजस्तम्बा अग्निस्तम्बास्सोमस्तम्बाः इह कुक्काः कौकायना उच्यन्ते । दर्शपूर्णमासयोर्द्वगोत्रस्य आर्षेयवरणमुक्तं सूत्रान्तरे 'द्विगोत्रस्य स्त्रीने कस्मात् गोत्रादुपलक्षयेत्' इति । तथा षण्णां प्रवरप्राप्तौ इह 'न पञ्चाति प्रवृणीते' इति त्रयाणां एकस्मात् गोत्रात् उपलक्षणं अपरस्माद्दयोः प्राप्तं तस्य दर्शनार्थं त्र्यार्षेयस्यैवाधिकारे च वरणेऽपि प्रदर्शनार्थं च पुरातनं द्विगोत्र - दाहर्तुमाह- अथ द्वयामुष्यायणानाम्' इति अस्मिन्नेव प्रदेशे भारद्वाजेन पञ्चार्षेयत्वात् उदाह्रियमाणस्य " ॥ ११ ॥ अथ द्वयामुष्यायणानां कुलानां यथा शुङ्गछौशिरयो भारद्वाजाशुङ्गाः कता शैशिरयः ॥ १२ ॥ अथ द्वयामुष्यायणानां द्विगोत्राणां प्रदर्शनार्थ प्रवरा उच्यन्ते ॥ यथा शुङ्गशैशिरयो नाम पुरातनं द्विगोत्रम् ॥ शुङ्गाश्च शैशिराश्च शुङ्गशैशिरयः भरद्वाजाः शुङ्गाः आङ्गिरसाः कताः शैशिरयो विश्वामित्राः ॥ १२ ॥ तेषां पञ्चार्षेयः । आङ्गिरसबार्हस्पत्य भारद्वाजकात्याक्षीलेति अक्षीलवत्कतवद्भरद्वाजवद्दृहस्पतिवदङ्गिरोवदिति ॥ त्र्यार्षेयमु हैके आङ्गिरसकात्याक्षीलेति । अक्षीलवत्कतवदङ्गिरोवदिति ॥ अथ ऋक्षाणां पञ्चार्षेयः । आङ्गिरसबार्हस्पत्य भारद्वाजवान्दनमातवचसेति मतवचोवद्वन्दनवद्भरद्वाजवहृहस्पतिवदङ्गिरोवदिति ॥ त्र्यार्षेयमु हैके आङ्गिरसवान्द
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy