SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. किष्टिभेरोनिष्टिष्टैषिकिसोसुकिश्चैरन्ध्रिश्चोप्यणायोधकालकिकलो लौगाक्षयो वाचया जया' इत्येते लौगाक्षयः अहर्वसिष्ठा नक्तंकश्यपाः । तेषां व्यारेयः प्रवरः-काश्यपावत्सारवासिष्ठेति होता। वसिष्ठवदवत्सारवत्कश्यपवदित्यध्वर्युः । वासिष्ठावत्सारकाश्यपेति होता । कश्यपवदवत्सारवद्वसिष्ठवदित्यध्वयुः इति वा । एतेषामविवाहः ॥ इति बोधायनोक्तं कश्यपगोत्रकाण्डमुदाहृतम्. अथापस्तम्बाद्युक्तं कश्यपगोत्रकाण्डमुदाहरिप्यामः अथ कश्यपानांत्र्यायः काश्यपावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदिति। अथ रेभाणांच्यार्षेयः काश्यपावत्साररैभेति रेवदवत्सारवत्कश्यपवदिति । अथ शण्डिलानां व्यायो दैवलासितेति असितवद्देवलवदिति। यार्षेयमु हैके काश्यपदैवलासितेति । असितवद्देवलवत्कश्यपवदिति । यार्षयास्त्वेवं न्यायेनेति ॥ 1 चामैत्रःबाहिर्वेधा कालेयः...तथा व्रयश्च कांसपत्राश्च वालुकायनिसमस्ताविभेदकिः सौनामिसैतयः सेलगिः साम्भरणिरारिष्टैषगिसासुणिश्चरण्डिशीबश्वोल्वण र योजाकालीककलोकाक्षयो जागलयः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy