SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १.८ प्रवरमञ्जरी. पौष्करसादिरेषां पञ्चम एते श्वेताः पराशराः। गाायनयो वार्ण्ययःश्यामेयाः श्लोनहिस्सहवौलि*रेषां पञ्चमः एते श्यामाः पराशराः । कृष्णा गौरा अरुणा नीलाः श्वेताः श्यामाः पराशराः । तेषां त्र्यायः प्रवरो भवति । वासिष्ठशाक्त्यपाराशर्येति होता पराशरवच्छक्तिवद्वसिष्ठवदित्यध्वर्युः । वसिष्ठानां सर्वेषामविवाहः ॥ इति बोधायनोक्तं वसिष्ठगोत्रकाण्डमुदाहृतम्. अथापस्तम्बाद्युक्तं वसिष्ठगोत्रकाण्डमुदाहरिष्यामः एकार्षेया वसिष्ठा अन्यत्र पराशरेभ्यः+ वासिष्ठेति होता । वसिष्ठवदिति । व्यायमु हैके वासिष्ठे *पराशराः कद्वशयो वाजियो वाजिजियो मैमतायनिर्गोपायनिरेषां...खलापयनो गोपा यनयः स्यातय आतय आरुणि... । वालूक्या बादरिश्चैव काह्वायना: कानुशातयः क्षौमतिरेषां...श्यामायनयश्श्वेतरूपयः वात्स्यायनयो वर्ष्णेयः श्यामे याश्शौगिलिस्सहचलि. एकार्षेयास्सर्वे वासिष्ठा अन्यत्रोपमन्युकुण्डिनपराशरेभ्य इति हिरण्यकेशिमतिः । उपमन्यून् कुण्डिनान्पराशरान्वर्जयित्वेत्यर्थः । किमर्थमुपमन्युप्रभृतीनां प्रतिषेधः क्रियते त्रयायवसिद्धमनेकार्षेयत्वम् । सत्यं सिद्धं । नियमार्थ एतेम्योन्येषां। तद्वैकल्पिकमिति । तेन जातुकर्णिकानां वैकल्पिकत्र्यायसंबन्धो न तु सर्वेषामेव त्र्यायमुहैके इत्ययं प्रवर उक्तो नोपमन्यूनां पराशराणां कुण्डिनानां च प्रवरान्तरमेव वासिष्ठेन्द्रप्रमदाभरद्वसव्योति । इति कपर्दिभाप्यम् .
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy