SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ वसिष्ठकाण्डम्... १०७, रिसाराक्षरा मोलायो महाकर्णायनाः बालशिखा औदाहमानयो बलायनाः भागुरिस्थायनाः कुन्डोदरायणाः लक्ष्मणेयाः कावान्धयो वार्कश्चय आसक्षरय आलवयः कपिकेश* इत्येते उपमन्यवः । तेषां ध्यायः प्रवरो भवति-वासिष्ठेन्द्रप्रमदाभरद्वलव्योत होता आभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदित्यध्वर्युः ॥ पराशराः कुहुंशयो वाजयो वाजिमन्तयो वैमतायनग्रावाविरेषां पञ्चम एते कृष्णाः पराशराः परोकों वैकरयः खादायः प्रामुदात्तयो हर्यश्व एषां पञ्चमः गौराः पराशराः । तुल्योयनयो गोपयः स्यातयो वारुणिरेषां पञ्चमः एतेऽरुणाः पराशराः। भालुक्या वाजरिश्चैव काह्वयनाः कौकुलयः क्रौमतिरेषां पञ्चमः एते नीलाः पराशराः । कृष्णाजिनाः कपिमुखाः स्वास्यापनयः श्वेतयूपयः * वैकलिर्वाशरकिशाकलायना...कपिष्ठलाशौचिवृक्षाः...बाहाकायनिः नादृव्या जतु कर्णा औतुलुलोमिः पौलायनाः मुन्दहारताः काण्डवृद्धिः साधुसायना जाल. म्भायना लोमन्या...कारुरुक्षिताः योलकायनाश्चोलपार्णवाल्लि: देवनकोनुव्यावहापयः आक्षिपयो वश्यटपयो पूतिमाष्याः...कुण्डिना ताजायना गुल्मुलितापश्चथ्यौ वैकर्णय आविलबदरो...हिरण्याक्षाः पैप्पलादोभाः कक्षिमाद्यन्दि. नारशान्तिस्सोबदरिरित्येते...जालागवयो लोकास्वर्णाश्चाहा वह्नयङ्गारास्स्वराक्षराशलाहलिनोमुहाकर्णयो दाबाखा औद्दाहमानयो...भागवित्तायना:...लाक्ष्मणेयाः वित्थायनाः कासाबयोवर्काश्वकियः अमृक्षरवा आरववाः तषिकेशः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy