________________
प्रवरमञ्जरी.
विवाहगोत्रप्रवरव्यक्त्यर्थमधुनोच्यते ।। तत्र प्रथमं बोधायनोक्तं उदाहरिष्यामः
वसिष्ठानेकार्षेयान व्याख्यस्यामः वैतलाकाठरकिसाश्वलागौरिश्रवस आश्वलायना वपिस्वान् सौविवृक्षाः व्याघ्रपादो वाह्यकायनिः गायनिः नयाताः जातका औध्रोमेकोमोजिकोलायनाः सन्दहरिताः काण्डेवाहः सोपवत्सायजः आलम्भायना लोमन्याः स्वस्त्याः कर्षिताः पार्णकायनाः पाणवल्कोदेवनगौरव्याश्च विश्वावनाः वाहकथय आवकितयो वस्वपाजयाः पूतिमाषाः सप्तवेला वसिष्ठा इत्येते वसिष्ठाः । तेषामेकार्षयः प्रवरो भवति वासिष्ठति होता वसिष्ठवदित्यध्वर्युः ॥ कुण्डिना लोहायना गुग्गुलिरश्वत्थो वैकर्णय आविश्वबदरोश्मरथ्यः वाहवः क्रौंकोल्यसांगलिनः कापटवः पेठका नवग्रामा हिरण्याक्षयाः पैप्पलादयो भाज्यकिर्माध्यन्दिनिश्शान्तिस्सौपक्षीरित्येते कुण्डिनाः। तेषां व्यायः प्रवरो भवति-वासिष्ठमैत्रावरुणकोण्डिन्येति होता कुण्डिनवन्मित्रावरुणद्वसिष्ठवदित्यध्वर्युः॥उपमन्यवः औपगवा मण्डलेखयः कपिजला जालागतः जयो लोकास्त्रैवर्णाश्चै वपास्तागि