SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आपस्तम्वप्रवरखण्डम्. आत्रेयार्चनानसगाविष्ठिरति । गविष्ठिरवदर्चनानसवदत्रिवदिति ॥२१॥ अथातिथीनां व्यापेयः । आत्रेयार्चनानसातिथेति । अतिथिवदर्चनानसवदत्रिवदिति ॥ २२ ॥ सर्वेषामत्रीणामविवाहः । ऋषिभूयस्त्वात् ॥२१-२२ ॥ एष एवाविकृतो वामरथ्यसुमङ्गलबीजवापी ॥२३॥ वामरथ्यानां सुमङ्गलानां बीजवापीनां च अविकृतः॥ २३ ॥ इति द्वितीयः पटलः नाम् अथ विश्वामित्राणाम् ॥१॥ अथानन्तरमात्रिभ्यो विश्वामित्रा वक्तुमाधिक्रियन्ते ॥१॥ देवराताश्चिकितमनुतन्त्वौलकिवारलकियज्ञवल्कोलूकबृहदग्निबभ्रुशालिनीशालावतशालङ्कायन - कालबलाः - ॥२॥ तत्र चिकिता मनुतन्तवः औलकयो वारलकयः यशवलकाः उलूका बृहदग्नयः बभ्रवः शालिन्यः शालावताः शालकायनाः कालबलाः इत्येते देवराता भवन्ति तेषां घ्यायः वैश्वामित्रदेवरातौदलेति। उदल
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy