________________
३१२
. भाष्ययुत. - षडषयो वियन्ते । तत्र पञ्चायोऽपि संभवति स त्व. न्योक्तस्तस्मात् समानायामपि सकुल्यतायां व्यवस्थितेनैव विक ल्पेन स्मृतिसाध्यव्यवस्था स्यात् इत्यवगन्तव्यः ॥ १७ ॥
अथ मुगलानां व्यायः आङ्गिरसभार्यश्वमौ. गुल्येति । मुद्गलवद्भर्म्यश्ववदङ्गिरोवदिति ॥ तृक्षमु हैकेऽङ्गिरसस्स्थाने तायभाHश्वमौद्गल्येति । मुद्गलवद्य॑श्ववत्तृक्षवदिति ॥ अथ विष्णुवृद्धानां ध्यार्षेय आङ्गिरसपौरुकुत्सत्रासदस्यवेति । सदस्युवत्पुरुकुत्लवदङ्गिरोवदिति
॥१८॥ एष एवाविकृतश्ाठमर्षणभद्रणमन्द्रणबादरायणोपमित्यौपगविसात्यकिसात्यङ्काम्यारुणिनितुन्दीनाम्
॥१९॥ शठाः मर्षणाः भद्रणाः मन्द्रणाः बादरायणाः औपमितयः औपगवयः सात्यकयः सात्यङ्कामयः आरुणयः नितुन्दयः एष एवाविकृतः
॥ १८-१९ ॥ अथात्रीणां व्यारेयः
॥ २० ॥ अत्रीणां सर्वेषां ध्यायः । पृथगधिकारी नैव क्रियते अथात इति, अल्पत्वात् प्रवराणाम्
आत्रेयार्चनानसश्यावाश्चेति । श्यावाश्ववदर्चनानसवदत्रिवदिति ॥ अथ गविष्ठिराणां व्यायः
॥२०॥