SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ १९८ वृत्तियुतं. श्रीमतकामकायनानां वैश्वामित्रदेवश्रवसदैवत रसेति ॥ ॥३॥ श्रीमतानां कामकायनानामयं प्रवरः॥ धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति । अजानां वैश्वामित्रमाधुच्छन्दसाज्यति । रोहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति । अष्टकानां वैश्वामित्रमाधुच्छन्दसाष्टकति ॥ ॥४॥ धनञ्जबाजरोहिणाष्टकविश्वामित्रास्त्रप्रवराः॥ ॥४॥ पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति ॥ पूरणानां वारिधापयन्तानामयं प्रवरः ॥ ॥५॥ कतानां वैश्वामित्रकात्यात्कीलेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाधिनरैणवेति। वेणूनां वैश्वामित्रगाधिनवैणवेति । शालङ्कायनशालाक्षलोहिताक्षलोहितजस्नां वैश्वामित्रशालङ्कावनकौशिकेति ॥ ॥६॥ पञ्चानामयं प्रवरो भवति । लोहितजलन ति समस्यैके। एते विश्वामित्राः । एतेषां सर्वेषामविवाहः ॥ कश्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपावत्सारनैध्रुवेति । रेभाणां काश्यपावत्सार
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy