________________
१९८
वृत्तियुतं. श्रीमतकामकायनानां वैश्वामित्रदेवश्रवसदैवत
रसेति ॥
॥३॥
श्रीमतानां कामकायनानामयं प्रवरः॥ धनञ्जयानां वैश्वामित्रमाधुच्छन्दसधानञ्जयेति । अजानां वैश्वामित्रमाधुच्छन्दसाज्यति । रोहिणानां वैश्वामित्रमाधुच्छन्दसरौहिणेति । अष्टकानां वैश्वामित्रमाधुच्छन्दसाष्टकति ॥ ॥४॥
धनञ्जबाजरोहिणाष्टकविश्वामित्रास्त्रप्रवराः॥ ॥४॥ पूरणवारिधापयन्तानां वैश्वामित्रदेवरातपौरणेति ॥
पूरणानां वारिधापयन्तानामयं प्रवरः ॥ ॥५॥ कतानां वैश्वामित्रकात्यात्कीलेति । अघमर्षणानां वैश्वामित्राघमर्षणकौशिकेति । रेणूनां वैश्वामित्रगाधिनरैणवेति। वेणूनां वैश्वामित्रगाधिनवैणवेति । शालङ्कायनशालाक्षलोहिताक्षलोहितजस्नां वैश्वामित्रशालङ्कावनकौशिकेति ॥ ॥६॥
पञ्चानामयं प्रवरो भवति । लोहितजलन ति समस्यैके। एते विश्वामित्राः । एतेषां सर्वेषामविवाहः ॥
कश्यपानां काश्यपावत्सारासितेति । निध्रुवाणां काश्यपावत्सारनैध्रुवेति । रेभाणां काश्यपावत्सार