SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अश्वलायनप्रवरकाण्डेम्. २९७ अत उभयतो द्वौद्वौ न ग्रहीतव्यौ । कुतः चतुर्णा वरणनिषेधात्, अति पञ्चानां प्रवरनिषेधात् । तत् द्वयोरेकार्षेयत्वेऽपि द्वयार्षेयवरणमनुज्ञातमिति गम्यते ॥ ॥ ५॥ आङ्गिरसबार्हस्पत्य भारद्वाज कात्यात्की लेति ॥ ६ ॥ प्रदर्शनमात्रमेतत् । द्वयामुष्यायणलक्षणमुच्यते ॥ अपुत्रेण परक्षेत्रे नियोगोत्पादितस्सुतः । आवयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ इति याज्ञवल्क्यवचनादेवंप्रकारमेव द्र्यामुष्यायणत्वं नान्यथेति मन्तव्यम् । द्वयामुष्यायणानां सर्वेषां पक्षद्वयेऽप्यविवाहः यामुष्यायणत्वाभावे वा 'ऊर्ध्वं सप्तमात्पितृबन्धुभ्यो वीजिनश्च' इत्यस्य वचनस्याविषयः ॥ ॥ ६ ॥ इति त्रयोदशी काण्डका. 1 अत्रीणामात्रेयार्चनानसश्यावाश्वेति । गविष्ठिराणामात्रेयगाविष्ठिरपौर्वातिथेति ॥ 11911 अत्र द्विविधा अत्रय उक्ताः । अन्यत्रान्ये च सन्ति । तेषां सर्वेषामत्रीणां परस्परमविवाहः । एवमुत्तरे क्वचिद्दृष्टव्यम् ॥ १ ॥ चिकितगालवकालबवमनुतन्तुकुशिकानां वैश्वा मित्रदैवरातौदलेति || ॥२॥ चिकितानां गालवानां कालानां बवानां मनुतन्तूनां कुशि कानामित्येतेषां षण्णामयं प्रवरो भवति ॥ ॥२॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy