________________
॥२॥
२९६ - वृत्तियुतं. ... कण्वानामाङ्गिरलाजमील्हकाण्वेति । घोरेमु हैके ब्रुवतेऽवकृष्याजमील्हमाङ्गिरसघौरकाण्वेति॥१॥ अवकृष्येति अपोचेत्यर्थः ॥
॥१॥ कपीनामाङ्गिरसामहीयवौरुक्षयसेति । अथ य एते द्विप्रवाचना यथैतच्छौङ्गशशिरयो भरद्वाजाश्शुगाः कतारशैशिरयः॥
अथेदानीमिदमुच्यते । ये एते द्विप्रवाचना ऋषिद्वयव्यपदेश्याः । यथा एते शौनशशिरयो घ्यामुष्यायणाश्शौ यस्य क्षेत्रे शैशिरेयबीजोत्पन्नानां वंशाः । अन्येषां घा भिन्नार्षयक्षेत्रजोत्पन्नानां वंशा इत्येवोदाहरणम् । शौङ्गशैशिरिग्रहणं प्रदर्शनार्थम् । सर्वे हि ते भिन्नार्येवाः । यस्माद्भरद्वाजाइशुङ्गास्तेषामयं प्रवरः आगिरसबार्हस्पत्यभारद्वाजेति ॥ कतारशशिरयस्तेषां वैश्वामित्रकात्यात्कालति । एवं स्थिते कथमेतेषामार्षयप्रवरणमिति प्रसङ्गमुक्त्वाऽऽह ॥
॥२॥ तेषामुभयतःप्रवृणीतेकमितरतो द्वावितरतः॥३॥
त्र्यायवरणपक्षे एवं भवति ॥ द्वौ वेतरतस्त्रीनितरतः ॥
॥४॥ पञ्चायवरणपक्षोऽयम् ॥ न हि चतुर्णा प्रवरोऽस्ति न पश्चानामति प्रवरणम् ॥
॥५॥
॥४
॥