SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ॥२॥ २९६ - वृत्तियुतं. ... कण्वानामाङ्गिरलाजमील्हकाण्वेति । घोरेमु हैके ब्रुवतेऽवकृष्याजमील्हमाङ्गिरसघौरकाण्वेति॥१॥ अवकृष्येति अपोचेत्यर्थः ॥ ॥१॥ कपीनामाङ्गिरसामहीयवौरुक्षयसेति । अथ य एते द्विप्रवाचना यथैतच्छौङ्गशशिरयो भरद्वाजाश्शुगाः कतारशैशिरयः॥ अथेदानीमिदमुच्यते । ये एते द्विप्रवाचना ऋषिद्वयव्यपदेश्याः । यथा एते शौनशशिरयो घ्यामुष्यायणाश्शौ यस्य क्षेत्रे शैशिरेयबीजोत्पन्नानां वंशाः । अन्येषां घा भिन्नार्षयक्षेत्रजोत्पन्नानां वंशा इत्येवोदाहरणम् । शौङ्गशैशिरिग्रहणं प्रदर्शनार्थम् । सर्वे हि ते भिन्नार्येवाः । यस्माद्भरद्वाजाइशुङ्गास्तेषामयं प्रवरः आगिरसबार्हस्पत्यभारद्वाजेति ॥ कतारशशिरयस्तेषां वैश्वामित्रकात्यात्कालति । एवं स्थिते कथमेतेषामार्षयप्रवरणमिति प्रसङ्गमुक्त्वाऽऽह ॥ ॥२॥ तेषामुभयतःप्रवृणीतेकमितरतो द्वावितरतः॥३॥ त्र्यायवरणपक्षे एवं भवति ॥ द्वौ वेतरतस्त्रीनितरतः ॥ ॥४॥ पञ्चायवरणपक्षोऽयम् ॥ न हि चतुर्णा प्रवरोऽस्ति न पश्चानामति प्रवरणम् ॥ ॥५॥ ॥४ ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy