SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आश्वलायनप्रवरकाण्डम्. रैभ्योति ।शाण्डिलानां शाण्डिलासितदैवलेति ॥७॥ ॥७॥ ॥८॥ एते कश्यपाः । एतेषां परस्परमविवाहः ॥ काश्यपासितदैवलेति वा ॥ शण्डिलानां काश्यपशाण्डिलयोर्विकल्पः ॥ इति चतुर्दशी कण्डिका. वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः ॥ ॥॥ उपमन्युपराशरकुण्डिनातिरिक्ता वासिष्ठा एकार्षेयाः ॥ १ ॥ उपमन्यूनां वासिष्ठाभरतस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशयति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति ॥ ॥२॥ उपमन्युपराशरकुण्डिना वासिष्ठाः एतेषां सर्वेषामविवाहः ॥२॥ . अगस्तीनामागस्त्यदाढव्युतैष्मवाहेति । सोमवाहो वोसमः आगस्त्यदाढच्युतसोमवाहेति ॥३॥ उत्तमपदविकल्पः॥ पुरोहितप्रवरो राज्ञाम् ॥ ॥४॥ उत्तरविवक्षार्थमेतत् पौरोहित्यान् राजन्यावशां' इति सिद्धत्वात् ॥ अथ यदि साष्ट प्रवृणीरन् मानवैलपौरूरवसेति।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy