SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतं. राजर्षीन्वा राज्ञां इत्युक्तं तस्य स्वरूपमेतेनोच्यते । यदि राज्ञां राजर्षीन् वृणीते तदेत्यर्थः । ( सात्कुशब्दो वदनोच्यते । अगौरवं साईं सनुत्पत्तिरित्यर्थः) । तथा हि सर्वेषां राजन्यानां मन्विलपुरूरवादयो वंशकारा इति स्मर्यते तेषां वरणमित्यर्थः ॥ ५ ॥ ३०० अथ श्रौतसूत्रपरिशिष्टभाग:. भृगूणां न विवाहोऽस्ति चतुर्णामादितो मिथः । श्यैतादयस्त्रयस्तेषां विवाहो मिथ इष्यते ॥ १ ॥ षण्णां वै गौतमादीनां विवाहो नेष्यते मिथः । दीर्घतमा औचथ्यः कक्षीवांश्चैकगोत्रजाः ॥ २ ॥ भरद्वाजाग्निवेश्यश्शुङ्गारशैशिरयः कताः । एते समान गोत्रास्युर्गर्गानेके वदन्ति वै ॥ ३ ॥ पृषदश्वा मुगला विष्णुवृद्धाः कण्वोऽगस्त्यो हरितस्सङ्कृतिः कपिः । यस्कश्चैषां मिथ इष्टो विवाहः सर्वैरन्यैर्जामदग्नादिभिश्च ॥ 11811 यावत्समान गोत्रास्स्युर्विश्वामित्रो न ( 3 ) वर्तते । तावद्वसिष्ठश्वात्रिश्च कश्यपश्च पृथक्पृथक् ॥५॥ दयार्षेयाणां त्र्यार्षेयसन्निपाते अविवाहः ।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy