________________
आश्वलायनप्रवरकाण्डम्.
त्र्यायाणां पञ्चायसन्निपाते अविवाहः ॥६॥ विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः।। आत्रर्वसिष्ठः कश्यप इत्येते सप्त ऋषयः॥७॥ सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षते ॥
॥८॥ एक एव ऋषिर्यावत् प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणात्॥ इत्यसमानप्रवरैर्विवाहो विवाहः ॥ ॥१०॥
आश्वलायनीयं प्रवरकाण्डं संपूर्णम् .