SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ आप स्तम्ब प्रवरख ण्डं कपर्दिस्वामिभाष्यसमेतम्. सत्रानन्तरं तदर्थ होतृप्रवरा अध्वर्युप्रवराश्चानुक्तत्वाद्धक्ष्यन्ते-. प्रवरान्व्याख्यास्यामः ॥१॥ प्रज्ञातबन्धूनां यैरग्निीयते ते प्रवराः । तानेतान्विस्तरेण प्रवरान् प्रपञ्चेन वक्ष्यामः आर्षेयं वृणीते ॥२॥ आर्षेयं ऋष्यपत्यसम्बन्धं प्रार्थयते संकीर्तयति । अथवा आर्षेयमृषेरपत्यमग्निं यजमानोत्पादितत्वात् यजमानस्य ऋषिसन्तानत्वात् । तं वृणीते प्रार्थयते होत्रादिरिति ॥ २॥ एवंबन्धोरेव नैत्यथो सन्तत्यै ॥३॥ पूर्वऋषिसम्बन्धात् नैव च्यवते । अथो अपि च सन्तत्यै मात्मनः पूर्वेषां च सन्तानायेति ॥३॥ न देवैर्न मनुष्यैरार्षेयं वृणीते ऋषिभिरेव वाऽऽर्षेयं वृणीत इति विज्ञायते ॥४॥ अपि च विज्ञायते । न देवैः प्रजापत्यादिभिः आर्षेयं वृणीते । न च मनुष्यैर्देवदत्तादिभिरापेयं वृणीते । ऋषिभिरेच मन्त्रद्रभिः बसिष्ठादिभिरार्षेयं वृणीते
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy