SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ गोत्रप्रवरनिर्णयः, ___आङ्गिरसाः आजमीढाः कण्वाः इत्यमी कण्वाः इत्युच्यन्ते । एषां परस्परं विवाहो न । समानप्रवरत्वात् ॥ अथ विरूपगणः-- आङ्गिरसा विरूपाश्च तथा राथीतरा अपि । पृषदश्वा आष्टदंष्टाः तथैते पञ्च गोत्रजाः ॥४९॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः । आङ्गिरसप्रभृतयः पञ्च परस्परं विवाहास् न । समानप्रवरत्वात् ॥ अथ मौद्गलगणः-- आङ्गिरसाश्चभायाश्च मौद्गलारुयक्षसंज्ञिकाः॥५०॥ मिथो विवाहं नार्हन्ति समानप्रवरा यतः। एते चत्वारो विवाहार्हा न भवन्ति । समानप्रवरत्वात् ॥ अथ विष्णुवृद्धगणःआङ्गिरसा विष्णुवृद्धाः भद्रणा मद्रणास्तथा ॥५१॥ त्रासदस्याः पौरुकुत्साः शठमर्षण एव च । औपमित्यौपगवयः सात्यकिर्बादरायणः ॥५२॥ सात्यकामा अरुणयो नितुन्दाश्च चतुर्दश । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥५३॥ आङ्गिरसाद्या नितुन्दान्ता विष्णुवृद्धाः । ते च परस्परं वि. वाहार्हा न भवन्ति । समानप्रवरत्वात् ॥ अथ विवाहार्दा गणाः कथ्यन्ते
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy