________________
अभिनवमाधवीयः.
३३७
स्वतन्त्र पिगणस्य च स्वस्वं गणं हित्वा इतरेस्सह विवाहोऽस्ति । संकृतयो यामुष्यायणाः । कश्यपा वसिष्ठाश्च । अतः संकृतीनां वसिष्ठैः कश्यपैश्च विवाहो निषिद्धः । एवं सप्तदशाङ्गिरसस्सम्यग्विवेचिताः । गौतमगणास्सप्त । भरद्वाजगणास्त्र - यः । शुद्धाङ्गिरोगणास्सत एवं सप्तदशेत्यर्थः । तथा चापस्तम्बप्रयोगदीपिका
गौतमाश्च भरद्वाजाः कपयो हरितास्तथा । कण्वो विरूपो मौद्गल्यो विष्णुवृद्धोऽष्टमोऽङ्गिराः ॥
आपस्तम्बमते गौतमा भरद्वाजाः कपयो हरिताः कण्वाः विरूपाः मौहल्याः विष्णुवृद्धाः इत्यङ्गिरोगणाः अष्ट । तत्र गौतमा भरद्वाजाः कपयश्च निरूपिताः ॥
अथ हरितगणः
आङ्गिरसाश्च हरिता अम्बरीषास्ततः परम् । यौवनाश्वाश्च मान्धाता कुत्साः पैङ्गवास्त्वनन्तरम् ॥ शङ्का दर्भा हैमगवा एते च दश गोत्रजाः । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥४७॥
आङ्गिरसप्रभृतयो हैमगवान्ताः दश हरितगणाः । एषां परस्परं विवाहो न । समानप्रवरत्वात् । अत्र गोत्रशब्दः समानप्रवरवचनः । न तु गोत्रवचनः ॥
अथ कण्वगणः
आङ्गिरसा आजमीढाः कण्वाश्चैव त्रयोऽप्यमी । मिथो विवाहं नार्हन्ति समानप्रवरा यतः ॥४८॥