SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अभिनवमाधवीयः. ३३९ आजमीढा विरूपाश्च मुद्गला विष्णुवृद्धजाः।। एते चतुर्गणाः प्रोक्ताःविवाह्यास्स्युःपरस्परम्॥५४॥ स्वतन्त्रकपीनां भरद्वाजैस्सह विवाहोऽस्तीति निरूपितम् । आपस्तम्बसूत्रे हरितगणानन्तरं कुत्सस्य अभिहितत्वात् । कुत्सानन्तरं चतुर्णा गणानां सङ्ग्रहकारेणाभिधानं कृतम् । ततः स्वतन्त्रकपिगणः एकः हरितगणः कुत्सगणश्चत्येतद्गणत्रयं एको गणः । अजमीढगणः विरूपगणः मुद्गलगणः विष्णुद्धगणः चति षट् शुद्धाङ्गिरोगणाः । एतेषां षण्णां गणानां स्वस्वं गणं विहाय इतरैः पञ्चभिस्सह विवाह इष्टः ॥ मिथो विवाह्योऽष्टगणः आद्यमाङ्गिरसं विना । गौतमगणः भरद्वाजगणः स्वतन्त्रकपिगणः हरितगणः कण्वगणः विरूपगणः मुद्गलगणः विष्णुवृद्धगणश्चेत्येतेषामष्टानां स्वस्वं गणमाद्यमाङ्गिरसं विहाय इतरैस्सह विवाहोऽस्ति । अस्मिन्नर्थे प्रयोगपारिजातोक्तसम्मतिश्लोकः गौतमादिगणा ह्यष्टौ यद्यप्यङ्गिरसो गणः । तथाऽप्येषां गणानां च विवाहः स्यात्परस्परम् ॥ इति । अस्यार्थः-गौतमादयोऽष्टौ गणाः अङ्गिरोगण एव । सर्वत्राङ्गिरसोऽनुवर्तनात् । तथाऽप्याद्यमाङ्गिरसं विना परस्परं विवाहोऽस्ति ॥ इति वैदिकमार्गप्रतिष्ठानिष्ठवसिष्ठान्वयाभिनव माधवाचार्योद्धृतगोत्रप्रवरनिर्णये __ चतुर्थ प्रकरणम्.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy