SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ४३ सैरन्धाः ४४ ४४ सैरिन्धाः ४३ ५१. क्रथकाः. बो | ४५ सैसवटिः . " (४९) एकोनपञ्चाशः प्रवरःवैश्वामित्र आघमर्षण कौशिक इतीमं प्रवरं अघमर्षणानां आश्वलायनापस्तम्बबोधायना आहुः. (४९) गणः - कौशिका : १ अघमर्षणाः २ अघमर्षणाः - कुशिका: आप आश्व., बो । ३ कौशिकाः (५०) पञ्चाशः प्रवरःवैश्वामित्र गाधिन taण इतीमं प्रवरं रेणूनामाश्वलायन आह. (५०) गण: - रैवणाः १ रेवणः आश्व (५१) एकपञ्चाशः प्रवरः - वैश्वामित्र रौत्थक taण २५९ ८ इतीमं प्रवरं रौत्थकानां बोधायन आह. कात्यायनमत्स्यौ तु - वैश्वामित्र गाधिन रैवण इतीमं प्रवरमाहतुः दर्पणकारस्तु — वैश्वामित्र काथक क्राथक इति प्रवरं कथकादीनां दर्शयति. (५१) गणः - ऋथका:
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy