________________
१११
वसिष्ठकाण्डम्. ना इत्येतेषामविवाहः । तेषां व्यायः प्रवरो भवति । वासिष्ठमैत्रावरुणकौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति । जातका बोधायनाः पाटलय इत्येतेषामविवाहः । तेषां व्यायः प्रवरो भवति । वासिष्ठात्रिजातकण्येति । जातुकर्ण्यवद्वसिष्ठवदत्रिवत् । काण्डूशयो वाहरमो जेमयो भैमयनागोपाणिरेषां* पञ्चम एतेऽरुणाः पराशराः। आविष्ठायना वार्शिश्यामेया श्लोकयाश्च इषीकहस्तः एतेषां पञ्चम एते कृष्णाः पराशराः। प्रारोहयो वाहयः प्रायः कोर्कचादयः पौष्करसादिरेषां पञ्चम एते गौराः पराझाराः। पाठिका बादरश्चैव स्कोम्बिन्याः कोकवादयः क्षौमिरेषां पञ्चम एते श्वेताः पराशराः । कृष्णाजिनाः कपिग्रोथाः आर्कयः शातपाः हयश्रीरेषां पञ्चम एते नीलाः पराशराः। व्याप्यायनिवैरिणेया बैल्वयूपयस्तरणिरेषां पञ्चम एते धूम्राः पराशराः । त्रिंशत्पराशरा इत्येतेषामविवाहः । तेषां व्यायः प्रवरो भवति । वासिष्ठ
* काण्डूषयो वाहयो तयो जेमयो भैसकायनारोगायनिरेषां +ष्णिश्योमयशाकयाश्च...पाक्षयः कौमुदायः पौष्करसादि...कृष्णाजिनाः कापि
ग्रीवाः आर्कर्यः शालशाहयः...काल्यायनि: क्रौख्यायनि: त्रैर्णयो बैल्वियपस्तरणिरेषां.