SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ११२ प्रवरमञ्जरी. शाक्त्यपाराशयति । वसिष्ठवच्छक्तिवत्पराशरवत् ॥ इति लौगाक्षिपाठानुसारेण वसिष्ठगोत्रकाण्डमुदाहृतम्. अध्वर्युक्रमविशेषज्ञापनार्थम्. अथाश्वलायनोक्तं वसिष्ठगोत्रकाण्डमुदाहरिष्यामः - वासिष्ठेति वसिष्ठानां येऽन्य उपमन्युपराशरकुण्डिनेभ्यः । उपमन्यूनां वासिष्ठाभरद्वस्विन्द्रप्रमदेति । पराशराणां वासिष्ठशाक्त्यपाराशर्येति । कुण्डिनानां वासिष्ठमैत्रावरुणकौण्डिन्येति ॥ इति आश्वलायनोक्तं वसिष्ठगोत्रकाण्डमुदाहृतम् · अग मत्स्यपुराणोक्तं वसिष्ठ गोत्रप्रवराध्यायमुदाहरिष्यामः - मत्स्य उवाच वसिष्ठवंशजान् विप्रान् निबोध गदतो मम । एकार्षेयस्तु प्रवरो वसिष्ठानां प्रकीर्तितः ॥ वसिष्ठा एव वासिष्ठा अवैवाह्मा वसिष्ठजैः । व्याघ्रपादा औपगवा वैष्णवास्सातुलायनाः ॥ कपिष्ठला औपलोमा अध्वला वनटाः कराः । गोपायनाथोवयश्च दासव्या अथ वाह्यकृत् ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy