SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११० प्रवरमञ्जरी. ज्ञवल्क्याः पार्णवल्क्या* इत्येतेषामविवाहः तेषां एकार्षेयः प्रवरो भवति । वासिष्ठेति वसिष्ठवत् । शैलायो Herefणकौरव्यावत्रैवणाः कपिञ्जला: दावालसेविभागवित्तायनाश्चैकोमारायणा लागहयः कौरकृत् भागुरायणाः शार्कर्याः सावेपाः अथो औलपयश्चाथ साङ्ख्यायनास्तदुहितरथोमापसरावयो दानकायना बाह्यवाक्यो गौरथश्वौण्डावरय आलवायनाः प्रालवायनाः औपमन्यवाः नद्यायन्योदसेरकाः पादकायनाः औद्ब्राहमतय औपलेखयो ब्राह्मवलयः पार्णगारिः इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति - वासिष्ठाभरद्वस्विन्द्रप्रमदेति । इन्द्रप्रमदवदाभरद्वसुवद्वसिष्ठवदिति । औपस्वस्थाः स्वस्थेयः स्वलोका लोहयश्च अक्षतयः पैप्पलादि"विधङ्कवित्रैशृङ्गा मौहललुलायमित्रावरुणाः । कुण्डि *... नैगला आश्वलायनाः... .. औडुलोमा... वठीकरा : मौपायनाः बोधयश्च शकटव्याजवशत्यवात्यकृत्कारावयवपाराशयो हरितकयो वांकुरयश्च ये जयमालाः शिनिवृक्षाः तामायन्याः.......काण्डविद्धिमाण्डु लिवेडलिगौधिलिगैविलिगालोहदि... . ब्रह्मबलिगौरिश्रवस... पार्णवल्क्याः पौर्णवल्क्या.... 'कौरव्यास्त्रेणवाः कपिंजलोदावालसिचि : भाग... गालग्रहयः गौरकृत् भागुरायणाः ... कशामेयाः अथो... स्वदुहितरथो माषशरावयो शशकायना व्यायकायना वाक्योगौरथश्चान्द्रोदय आलवायनाः पालवायना औजाहमानय औपलेखयो ब्राह्मबलयः पाणिगालि: इत्ये. †औस्वसाः स्वस्तयश्च लोहालोहयश्च ये माध्यन्दिना अक्षितयः पैप्पलादिवाचक्षुषिशुङ्गामुद्रमौल कुण्डिना मित्रावरुणाः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy