SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रवरमअरी. यमुहैके भार्गवाष्टिषेणानूपेति अनूपवदृष्टिषेणवगुवदिप्ति ॥ इत्यापस्तम्बाद्युक्तप्रवराध्याये प्रथमः खण्डः. अथ वीतहव्या यास्कवाधूलमौनमौकास्तेषां त्र्यायो भार्गववैतहव्यसावेदसेति सवेदोवद्वीतहव्यवद्भूगुवदिति । अथ गार्समदाश्शुनकास्तेषामेकायो गात्समदेति होता गृर्त्समदवदित्यध्वर्युः । अथ वाध्रयश्वा मित्रयुवास्तेषामेकार्षेयो वाध्रयश्वेति होता वध्रयश्ववदित्यध्वर्युः । अथवैन्याः पार्थास्तेषां त्र्यायो भार्गववैन्यपार्थेति पथवढेनवद्भगुवदिति ॥ इत्यापस्तम्बाद्युक्तं भृगूणां गोत्रप्रवरकाण्डमुदाहृतम् ॥ अथेदानी लोगाक्षिकात्यायनप्रणीतं भृगूणां गोत्रप्रवरकाण्डमुदाहरिष्यामः___ भृगूणामादितो व्याख्यास्यामो भृगवो जमदनयो वत्सा दार्भिर्नालायना वागायनानुसातकिजैद्यतिपलशौनकार्यानजीवन्तिकाम्बलोद रिवैहान रिवैरोहित्यरेखायनिपार्वतिवैश्वा नरिवैरूपाक्षिपाणिलिवृकाश्व कानामुच्चयमानसात्यक णिवैष्टपुरेयिवालाकितौलकेशीनामृतभागातभागमार्कण्डेय मण्डमा
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy