________________
भृगुकाण्डम् इति महाप्रवरे अष्टमोध्यायः. शुनकाः गार्ल्समदा यज्ञपयः सौगन्धयः खार्दमायना गार्भायनाः मत्स्यगन्धाः श्रोत्रियास्तैत्तिरीया इत्येते शुनकास्तेषामेकार्षेयः प्रवरो भवति । शौनकेति होता शुनकवदित्यध्वर्युः । गार्ल्समदेति होता गृत्समदवदित्यध्वर्युरिति वा॥
इति महाप्रबरे नवमोध्यायः. इति बोधायनीये महाप्रवरे भृगूणां गोत्रकाण्डमुदाहृतम् ॥
अथापस्तम्बाद्युक्तं भृगूणां गोत्रप्रवरकाण्डमुदाहरिष्यामः
भृगूणामेवाग्रे व्याख्यास्यामो जामदग्न्या वत्सास्तेषां पञ्चायः प्रवरो भवति । भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । जमदग्निवदूर्ववदप्नवानवच्च्यवनवगृगुवदिति । व्यायमुहैके भार्गवौर्वजामदग्न्येति जमदग्निवदूर्ववद्भृगुवदिति । एष एवाविकृतः सावणिजीवन्तिजामाल्यैतिशायनवैरोहित्यावटमण्डुप्राचीनयोग्यानाम् । अथाष्टिषेणानां पञ्चायः भार्गवच्यावनाप्नवानाष्टिषणानपेति । अनूपवदृष्टिषेणवदप्नवानवच्यवनवगृगुवदिति । त्र्या
*शू-शुनका...यपयस्सोमयः . खार्दमायना गाङ्गायना मत्स्यगन्धाश्चैक्षाः
श्रोत्रियास्तित्तिरयः पत्युला.