SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रवरमभरी. लयो माध्यमेया वासयः कौशाम्बेयाः कौटिल्यास्सत्यकयश्चित्रसेना भागुरिनूप इत्येते यस्कास्तेषां घ्यायः प्रवरो भवति । भार्गववीतहव्यसावेदसेति होता। सवेदोवद्वीतहव्यवद्धृगुवदित्यध्वर्युः॥ ___इति महाप्रवरे षष्ठोध्यायः. मित्रयुवो रौष्ट्यायनस्तापिण्डिनः पुराभिनाया माल्या यावाल्या महावाल्यास्ताायणा उक्षायणा ओजायना माजाधयः कैतवायना। इत्येते मित्रयुवः । तेषां व्यायः प्रवरो भवति । भार्गववाध्यश्वदैवोदासेति होता । दिवोदासवद्वध्यश्ववद्भूगुवदित्यध्वर्युः ॥ इति महाप्रवरे सप्तमोध्यायः. वैन्याः पार्था बाष्कलास्तेषां त्र्यायः प्रवरो भवति । भार्गववैन्यपार्थेति होता। पृथुवढेनवद्भगुवदित्यध्वर्युः ॥ *शृं-...मौको...वर्षपुष्ठो वालेयो राहिततायना उदानो वास्करो रैवन्त्यायनो बालकयो व्याध्यमेया वादायः कौशाम्बयास्सत्यकचित्रसेना भागन्तकया बार्काश्वकय औक्वा और्गचितयो भागुरिरिद्धयः. +शू-मित्रयूनां रौक्म्यायनानां सायण्डीनां सुरातिनेया वाल्या वाल्यायमाल्यायमहावाल्यायास्ताायणा उरक्षायणा वाचायना मान्दशयः कैतवायन:.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy