________________
भृगुकाण्डम्.
इति महाप्रवरे तृतीयोध्यायः.
३१
विदारौला अवटाशैलाः प्राचीनयोग्या अभवदाताः काण्डरथयो वैतभृतयः पुलस्तय आर्कायणास्ताम्रायणाः क्रौञ्चायना लामला इत्येते विदाः । तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनाप्तवानौर्व वैदेति हौता । विदवदूर्ववदप्तवानवच्चयवनवद्भृगुवदित्यध्वर्युः ॥
1
इति महाप्रवरे चतुर्थोध्यायः.
आष्टिषेणा नैरथयो याम्यायनयः काणायना गौराम्बी राभिरित्येते आष्टिषेणास्तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनानवानाष्र्ष्टिषेणानूपेति होता । अनूपवदृष्टिषेणवदप्तवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । वत्सा विदा आर्ष्टिषेणा इत्येतेषामविवाहः । एते पञ्चावत्तिनः ॥
इति महाप्रवरे पञ्चमोध्यायः.
यस्का मौनो मूको वाधुलो वर्षपुष्यो मातलयो राजिततायिनो दुर्दिनो भास्करो दैवतायनो वाक
*शृं-...अभयदाताः काटेरवयो... आर्कायणा मार्काीयणा नाष्ट्रायणाः क्रौझ्चा यना भुजङ्गायना जामाला:.
†शृं-...नैरधयो ग्राम्यायणाः पोटकलाय नास्सिद्धास्सुमनायना गौराभिराम्भ