SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ भृगुकाण्डम्. इति महाप्रवरे तृतीयोध्यायः. ३१ विदारौला अवटाशैलाः प्राचीनयोग्या अभवदाताः काण्डरथयो वैतभृतयः पुलस्तय आर्कायणास्ताम्रायणाः क्रौञ्चायना लामला इत्येते विदाः । तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनाप्तवानौर्व वैदेति हौता । विदवदूर्ववदप्तवानवच्चयवनवद्भृगुवदित्यध्वर्युः ॥ 1 इति महाप्रवरे चतुर्थोध्यायः. आष्टिषेणा नैरथयो याम्यायनयः काणायना गौराम्बी राभिरित्येते आष्टिषेणास्तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनानवानाष्र्ष्टिषेणानूपेति होता । अनूपवदृष्टिषेणवदप्तवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । वत्सा विदा आर्ष्टिषेणा इत्येतेषामविवाहः । एते पञ्चावत्तिनः ॥ इति महाप्रवरे पञ्चमोध्यायः. यस्का मौनो मूको वाधुलो वर्षपुष्यो मातलयो राजिततायिनो दुर्दिनो भास्करो दैवतायनो वाक *शृं-...अभयदाताः काटेरवयो... आर्कायणा मार्काीयणा नाष्ट्रायणाः क्रौझ्चा यना भुजङ्गायना जामाला:. †शृं-...नैरधयो ग्राम्यायणाः पोटकलाय नास्सिद्धास्सुमनायना गौराभिराम्भ
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy