SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २९४ वृत्तियुतं. __ भरद्वाजाग्निवेश्यानां आङ्गिरसबार्हस्पत्यभारद्वाजेति ॥ ॥५॥ भरद्वाजानामाग्निवेश्यानां च अयं प्रवरो भवति ॥५॥ इत्येकादशी कण्डिका. मुद्गलानां आङ्गिरसभाHश्वमौद्गल्यति । ता. क्ष्य हैके ब्रुवतेऽतीत्याङ्गिरसं तार्यभाHश्वमौ. द्गल्येति ॥ ॥१॥ अयं घ्याणेयः आङ्गिरसतार्थ्ययोर्विकल्पः ॥ विष्णुवृद्धानां आङ्गिरसपौरुकुत्स्यत्रासदस्यवेति। गर्गाणां आङ्गिरसबार्हस्पत्यभारद्वाजगार्यशैन्येति । आङ्गिरसशैन्यगाग्र्येति वा ॥ ॥२॥ ___गर्गाणां पञ्चायस्त्र्यायो वा प्रवरो भवति । व्यवस्थ. या विकल्पः न वर्गभेदानवगमादित्युक्तम् । एते च भरद्वाजाः । अग्निवेश्यानां गर्गाणां च भरद्वाजत्वात् सर्वेषां च परस्परमविवाहः । मुद्गला विष्णुवृद्धाश्च एतत्पातिनः ॥ ॥२॥ हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामाङ्गिरसाम्बरीषयौवनाश्वोति ॥ ॥३॥ हरितकुत्सपिङ्गशङ्खदर्भभैमगवा इत्येतेषां षण्णामयं प्रवरो भवति ॥ ॥३॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy