________________
प्रवरमारी.
___ कौमण्डा मन्धरेषणा मासुराक्षाः काष्ठरेषय अञ्जायना वाजायना इत्येते कौमण्डगौतमाः। तेषां च पञ्चायः प्रवरो भवति । आङ्गिरसौचथ्यकाक्षीवतगौतमकौमण्डति होता। कुमण्डवगौत. मवत्कक्षीवद्वदुचथ्यवदगिरोवदित्यध्वर्युः ॥
इति महाप्रवरे गौतमगोत्रकाण्डे तृतीयोध्यायः.
दीर्घतमसानां पञ्चायः प्रवरो भवति । आङ्गिरसौचथ्यकाक्षीवतगौतमदैर्घतमसेति होता। दीर्घतमवद्गौतमवत्कक्षीवद्वदुचथ्यवदङ्गिरोवदित्यध्वर्युः॥
इति महाप्रवरे गौतमगोत्रकाण्डे चतुर्थोध्यायः.
औशनसा दिश्याः प्रशस्तास्तुरूपास्या महोदरा विकंहतास्सुबुध्या निहता इत्येते औशनसा गौतमास्तेषां ध्यायः प्रवरो भवति। आङ्गिरसगौतमौशनसेति होता। उशनोवगौतमवदङ्गिरोवदित्यध्वर्युः॥
इति महाप्रवरे गौतमगोत्रकाण्डे पञ्चमोध्यायः.
*कीमण्डा मामन्थरेषणा मासुरुक्षाः कार्टेषय ओजायना वाशयः. +औशनसा दिष्ट्याः प्रशस्ताः सुरूपाक्षा महोदरा यदन्धनानितं हताः सुबुद्धया निहताः
- गुहा......आङ्गिरसौशनसगौतमे...गौतमवदुशनसवदङ्गि...