SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रवरमारी. ___ कौमण्डा मन्धरेषणा मासुराक्षाः काष्ठरेषय अञ्जायना वाजायना इत्येते कौमण्डगौतमाः। तेषां च पञ्चायः प्रवरो भवति । आङ्गिरसौचथ्यकाक्षीवतगौतमकौमण्डति होता। कुमण्डवगौत. मवत्कक्षीवद्वदुचथ्यवदगिरोवदित्यध्वर्युः ॥ इति महाप्रवरे गौतमगोत्रकाण्डे तृतीयोध्यायः. दीर्घतमसानां पञ्चायः प्रवरो भवति । आङ्गिरसौचथ्यकाक्षीवतगौतमदैर्घतमसेति होता। दीर्घतमवद्गौतमवत्कक्षीवद्वदुचथ्यवदङ्गिरोवदित्यध्वर्युः॥ इति महाप्रवरे गौतमगोत्रकाण्डे चतुर्थोध्यायः. औशनसा दिश्याः प्रशस्तास्तुरूपास्या महोदरा विकंहतास्सुबुध्या निहता इत्येते औशनसा गौतमास्तेषां ध्यायः प्रवरो भवति। आङ्गिरसगौतमौशनसेति होता। उशनोवगौतमवदङ्गिरोवदित्यध्वर्युः॥ इति महाप्रवरे गौतमगोत्रकाण्डे पञ्चमोध्यायः. *कीमण्डा मामन्थरेषणा मासुरुक्षाः कार्टेषय ओजायना वाशयः. +औशनसा दिष्ट्याः प्रशस्ताः सुरूपाक्षा महोदरा यदन्धनानितं हताः सुबुद्धया निहताः - गुहा......आङ्गिरसौशनसगौतमे...गौतमवदुशनसवदङ्गि...
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy