SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ गौतमकाण्डम्. व्यक्तीकृतप्रवरगोत्रविवाहतत्त्वं प्रस्तूयते त्रिविधमङ्गिरसां च काण्डम् ॥ अत्राह बोधायनःअङ्गिरसो व्याख्यास्यामः॥ आयास्या आणिचेयाः काचाक्षयो मूढरथास्सत्यकयः स्वैदाहाः कौमाश्वत्यास्तौडिर्दभिर्देवकिस्सात्यको बाद्यबौभ्यानैकऋषिस्तैषिकिः किलालयः कारुणिः कठोरिकासिकाक्षिवा * इत्येते आयास्यगौतमाः । तेषां व्यायः प्रवरो भवति । आङ्गिरसायास्यगौतमेति होता । गौतमवदयास्यवदङ्गिरोवदित्यध्वर्युः॥ . इति महाप्रवरे गौतमगोत्रकाण्डे प्रथमोध्यायः ॥ शरदन्ता अभिजिता रौहिण्याः क्षीरकरम्भाः सौमुचयाः सौम्यायना औपबिन्दवो राहूगणाः गणयो माषण्य + इत्येते शरद्वन्ता गौतमास्तेषां त्र्यायः प्रवरो भवति । आङ्गिरसगौतमशारदन्तेति होता। शरद्वन्तवद्रौतमवदङ्गिरोवदित्यध्वर्युः॥ इति महाप्रवरे गौतमंगोत्रकाण्डे द्वितीयोध्यायः. - *मात्यक्रयः स्तौदेहाः कौमारवत्यस्तौडिनिर्देवकिस्सात्यमुनिकः वभ्या बाध्यानक ऋष्टिटैषिकः किलालयः कारुणिः काठोरिः काशानाजापार्थिवाः. आभिजिता रौहिण्याः क्रीतकरम्भास्सौमुरयः सौर्यामुनिरौपविन्दवो रहूगणिरायणो माषाण्डः,
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy