SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प्रवरदर्पणम. भारते दानधर्मेषु वैश्वामित्रपुत्राननुक्रम्योक्तम् तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च । मधुच्छन्दोत्र भगवान् देवरातश्च वीर्यवान् ॥ १ ॥ अक्षिणश्च शकुन्तश्च बभ्रुः काप्लपथस्तथा । याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः ॥ २ ॥ उलूको यमदूतश्च तथर्षिः सैन्धवायनः । वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः ॥ ३॥ ऋषिवज्ञस्तथा ख्यातः सालङ्कायन एव च । नीलाख्यो नारदचैव वक्षो ग्रीवस्तथैव च ॥ ४ ॥ आङ्घ्रिको नैकटकैव शिलापूपः शितश्शुचिः । चक्रं कामो रुतव्यूढः शालव्यूढः कपिस्तथा ॥ ५ ॥ कारीषिरथसंश्रुत्यः परः पौरवतन्तवः महान ऋषिश्च कपिलस्तथर्षिस्ताण्डकायनः ॥ ६ ॥ तथैव चोपगहनस्तथर्षिश्चासुरायनः । मादहर्षिर्हिरण्याक्षो जङ्घारिर्बाभ्रवायणिः ॥ ७ ॥ सूतिर्विभूतिस्सूतश्च सुरकच्च तथैव हि । आरालिर्नाचिकचैव चाम्पेयोतस्तथैव च ॥ ८ ॥ १७२ नवतन्तुर्बक नखः सनयो रतिरेव च । अम्भोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः ॥ ९ ॥ ऊर्जयोनिरुपेक्षी च नारदी च महाऋषिः । विश्वामित्रात्मजास्सर्वे मुनयो ब्रह्मवेदिनः ॥ १० ॥ केचिदन्यानपि गणानाहुः — कथकः कथकः अधुः ऊदूर्णवः एषां वैश्वामित्रकाथकक्राथकेति । साहुलो माहुलो राहुल: काहुल:
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy