SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रवरदर्पणम. १६३ ण्डायनः कौण्डिन्यः ब्रह्मस्तम्भः अग्निस्तम्भः वायुस्तम्भः सूर्यस्तम्भः यमस्तम्भः इन्द्रस्तम्भः आपस्तम्भः ये चान्ये स्तम्भस्तम्बशब्दान्ताः । अरुणः सिन्धुः कुमुदगन्धिः शिक्षायणः आत्रेयायणः मामन्यः धूमगन्धिः कुक्षः कौकाक्षिः नैसुतिः दाभिः श्यामेयः मत्स्यनाथः कारुणायनः कारुपथिः कारुषायणः कावल्यः इति बोधायनोक्ताः । कात्यायनोक्ताः अन्येऽपि । माण्डिः वालिशायिनिः सौविष्टः सौगेयः सारावरिः वाहिः साङ्गिः तूर्णकर्णिः आश्वलायनिः वाताङ्गिरथिः कारग्रीविः मैथुनमतिः स्वजङ्किः काचकिः कायनः त्रैतुण्डिः धौताम्बकिः सामस्तविः ब्रह्मस्तम्बिः वैषुः गोद्वेषी सालहिः वालुहिः सौबुद्धिकः परेषमतिः देवागारिः देवस्थानिः हरिकार्णः ध्रागविः ध्रौगयः सात्यमुनिः मात्स्यक्षीषः मालोहरः हालोहरः गाङ्गोदकिः कौरुक्षेत्रिः द्रौणिः जैत्रिः जैत्वलायनः काण्यविजलिः आपस्तम्बिः सौजष्टश्निः पौलिः खांखलायनः इति । कृक्वः उर्जायनश्चेत्यापस्तम्बोक्तौ । मात्स्ये त्वन्येऽपि-शिलातलिः चिकीर्षिः वाराहिः बाप्कलिः सौढिः प्रवाहिः लभायनिः वाह्यगच्छिः दशादकिः सारग्रीवी व्याढाकिः भाजष्टश्निः गोश्वपिगलिः पेलः शाकलायनः सौवश्व इति । केचित्-विविपिः जैझलायनः लखायनः चेलारुक्षः वालक्षगौरिवः सौयथः धोरिः कुलकिः किकाजः कुपितः श्रीपथः निद्रागवधः शैखेयः. माधूकर्णः काण्डण्यः औवेयः स्वारणदिः त्र्यम्बकः माषायनः शाक्तलाजः कामकायनः शिंन्धवः इत्याहुः । अत्र मूलं मृग्यम् । एषां त्रयः प्रवराः आङ्गिरसबहस्प त्यभारद्वाजेतिबोधायनः ॥ गर्गाः साम्भरायणः सखीनः गान्धरायणः बाहुलकिः भ्रष्टकः भाष्टुविदुः क्रोष्टकिः सौयामुनिः भ्राजिताक्षिः हात्रायविः सात्यायनिः जायावतः वाटः शाखायनिः सांग्रहवान् तुल्यः वैलहानिः साहतः कारिरात्रिः कैवाल्यः राजिः पौलिः इति बोधायनोक्ताः ।
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy