________________
प्रवरमञ्जरी.
आङ्गिरसवामदेवबार्हदुक्थेति । बृहदुक्थवद्वामदेववदङ्गिरोवदिति ॥ इत्यापस्तम्बाद्युक्तं गौतगोत्रप्रवरकाण्डमुदाहृतम् ।
अथ कात्यायनलौगाक्षिप्रणीतं गौतमगोत्रप्रवरकाण्डमुदाहरिष्यामः
अङ्गिरसो व्याख्यास्यामः । औचथ्या गौतमास्तालेया अभिजितो नैषकिलौंगाक्षिः करसोगिण्यः क्षीरकट इति । कटूकराणां सैधवगतवसांकरमौमिनीनां यौपिण्डिभागलतुण्डकुण्डवानां कारोटकाराधारिणामुपबिन्दुर्मान्धर्यो रोहितायन अङ्गायनकास्तौष्ट्यरुणयः पार्थिवा मौदहायनाः स्कार्दसरावकाटिल्या नरोहित्या नीचयोवा समूलयोवा सपुप्पयोवा सस्तेवयोवा सधूपयः कांचाक्षि क्षपा वीरषि करेल कराली * त्येषामविवाहः । तेषां व्यार्षेयः प्रवरो भवति । आङ्गिरसौचथ्यगौतमेत्यङ्गिरोवदुचथ्यवद्गौतमवदिति ॥
॥ इति प्रथमोगणः ॥
*औचिथ्या गौतमास्स्थौलेया अभिजितो नौकिलौगाक्षिकरभोगिण्याक्षारकट
इति कण्टकराणां सोधगतवसांकरकौमेलीनां पैपिण्डिभोगलतुण्डकुण्डवानां काठोरव्यारवारिणामुपबिन्दुमाधर्षेरोहितायनाडायनकासोत्सवयो वासधूपयः काचाक्षिः क्षप्यतारतिकचेलिकराचीही.