SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रवरमञ्जरी. आङ्गिरसवामदेवबार्हदुक्थेति । बृहदुक्थवद्वामदेववदङ्गिरोवदिति ॥ इत्यापस्तम्बाद्युक्तं गौतगोत्रप्रवरकाण्डमुदाहृतम् । अथ कात्यायनलौगाक्षिप्रणीतं गौतमगोत्रप्रवरकाण्डमुदाहरिष्यामः अङ्गिरसो व्याख्यास्यामः । औचथ्या गौतमास्तालेया अभिजितो नैषकिलौंगाक्षिः करसोगिण्यः क्षीरकट इति । कटूकराणां सैधवगतवसांकरमौमिनीनां यौपिण्डिभागलतुण्डकुण्डवानां कारोटकाराधारिणामुपबिन्दुर्मान्धर्यो रोहितायन अङ्गायनकास्तौष्ट्यरुणयः पार्थिवा मौदहायनाः स्कार्दसरावकाटिल्या नरोहित्या नीचयोवा समूलयोवा सपुप्पयोवा सस्तेवयोवा सधूपयः कांचाक्षि क्षपा वीरषि करेल कराली * त्येषामविवाहः । तेषां व्यार्षेयः प्रवरो भवति । आङ्गिरसौचथ्यगौतमेत्यङ्गिरोवदुचथ्यवद्गौतमवदिति ॥ ॥ इति प्रथमोगणः ॥ *औचिथ्या गौतमास्स्थौलेया अभिजितो नौकिलौगाक्षिकरभोगिण्याक्षारकट इति कण्टकराणां सोधगतवसांकरकौमेलीनां पैपिण्डिभोगलतुण्डकुण्डवानां काठोरव्यारवारिणामुपबिन्दुमाधर्षेरोहितायनाडायनकासोत्सवयो वासधूपयः काचाक्षिः क्षप्यतारतिकचेलिकराचीही.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy