SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ गौतमकाण्डम्, दैर्धतमसानां ध्यायः प्रवरो भवत्याङ्गिरसौतथ्यदैर्घतमसेति दीर्घतमोवदुतथ्यवदङ्गिरोवदिति ॥ ॥ इति द्वितीयो गणः ॥ अयास्या गौतमा इत्येषामविवाहः । तेषां त्र्यायः प्रवरो भवति । आङ्गिरसायास्यगौतमेति। गौतमवदयास्यवदङ्गिरोवदिति ॥ ॥ इति तृतीयो गणः ॥ अयास्यौशिजा गौतमा इत्येतेषां पञ्चायः प्रवरो भवत्याङ्गिरसायास्यौशिजगौतमकाक्षीवतेति । कक्षीवगौतमवदुशिजवदयास्यवदङ्गिरोवदिति ॥ ॥ इति चतुर्थो गणः ॥ अस्मिन्गौतमकाण्डे तत्रतत्राध्वर्युप्रवरेष्वङ्गिरस्वदङ्गिरस्वदिति लौगा क्षिपाठो द्रष्टव्यः ॥ इति कात्यायनलौगाक्षिप्रणीतं गौतमगोत्रकाण्डमुदाहृतम् । अथाश्वलायनीयं गौतमगोत्रकाण्डमुदाहरिष्यामःगौतमानामाङ्गिरसायास्यगौतमेति । उतथ्यानामाङ्गिरसौतथ्यगौतमेति । राहुगणानामाङ्गिरस
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy