SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ आश्वलायनप्रवरकाण्डम्. २९१ मदनाः वत्साः वयमिति स्मरन्ति तेषां पञ्चार्षेयः प्रवरो भवति, भार्गवच्यावनानवानौर्वजामदग्नेति ॥ ॥ ६ ॥ अथ हाजामदग्न्नानां भार्गवच्यावनाप्नवानेति ॥ ये तु वयमजामदग्ना वत्सा इति स्मरन्ति तेषां त्रयार्षेय: प्रवरो भवति, भार्गवच्यावनानवानेति । एतेषामजामदमत्वादौर्वजामदनशब्दौ न भवतः । अत एव तौ शब्दौ जामदग्न्नत्वप्रयुक्ती । द्विप्रकाराणां वत्सानां परस्परमविवाहः त्रयार्षेयसन्निपातात् । एतदुक्तं भगवता बोधायनेन “त्रयार्षेयाणामविवाहः" इति ॥ ॥ ७ ॥ आष्टिषेणानां भार्गवच्यावनाप्रवानार्ष्टिषेणानू पेति ॥ ॥ ८ ॥ अयमपि पञ्चार्षेयः प्रवरः ॥ ॥ ८ ॥ बिदानां भार्गवच्यावनानवानौर्ववैदेति ॥ ९ ॥ अयमपि पञ्चा एव । बिदानामोर्वशब्दसमन्वयाज्जमदगोत्रत्वमप्यस्ति । वत्सानां विदानामार्ष्टिषेणानां च कचिहपिसंनिपातात् क्वचित्सगोत्रत्वाच्च परस्परमविवाहः । सर्वेषु च समानप्रवरत्वादविवाहः । सर्वत्र चैवं समानधर्मेषु ॥ ॥ ९ ॥ recarधौलमौन मौकशार्कराक्षिसा हिंसावर्णिशालङ्कायन जैमिनिदैवन्त्यायनानां भार्गववैतहव्यसावेतसेति ॥ 119 011 अयं गणः त्र्यार्षेयः यस्कादीनां दशानां परस्परमविधा हः । प्रवरेषु कचिच्छास्त्रान्तरवशात् पदविपर्यासो वर्णविपर्या J
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy