________________
२९९
वृत्तितं.
सो वा पदान्यत्वं वाऽस्ति न तेन प्रवरान्यत्वं भवतीति मन्त
व्यम् ॥
11 20 11
॥ ११ ॥
starai भार्गववैन्यपार्थेति ॥
यायोऽयम् ॥
॥ ११ ॥
मित्रयुवां वायश्वेति त्रिप्रवरं वा भार्गवदैवो
दासवायश्वेति ॥
॥१२॥
मित्रयुवामेकार्षेयोऽयं व्यापैयो वा प्रवरो भवति । अयं प्रवरविकल्पः सर्वेषां मित्रयुवां भेदेन स्मरणाभावात् । वत्सानां तु स्मरणादेव वत्सभावतद्वेदात् तत्प्रवरस्य व्यवस्था युक्ता । यत्तु तद्विशेषभेदेन प्रवरान्यग्रहणमिति । तदयुक्तं, अगृह्यमाणस्य भेदस्य सत्त्वे प्रमाणाभावात् । प्रवरणभेदः प्रमाणमिति चेत्, न तत् साधकं, प्रयोगविकल्पेनापि संभवात् । अतो भेदाग्रहणात् व्यवस्थायां प्रमाणं नास्तीति विकल्प एव प्रवरयोरित्यध्यवसितम् । एवमेव व्यापञ्चापैयविकल्पे आद्यपदविकल्पे वा अन्यस्मिन्नप्येवंविधे ऋषिभेदग्रहणे सति व्यवस्था नास्तीति निश्चीयते ॥
॥ १२ ॥
शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौन
होत्रगासमदेति ||
॥१३॥
एकार्षेयोऽयं त्र्यार्षेयो वा शुनकानां प्रवरः ॥
इति दशमी कण्डिका.
॥ १३ ॥