SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २९९ वृत्तितं. सो वा पदान्यत्वं वाऽस्ति न तेन प्रवरान्यत्वं भवतीति मन्त व्यम् ॥ 11 20 11 ॥ ११ ॥ starai भार्गववैन्यपार्थेति ॥ यायोऽयम् ॥ ॥ ११ ॥ मित्रयुवां वायश्वेति त्रिप्रवरं वा भार्गवदैवो दासवायश्वेति ॥ ॥१२॥ मित्रयुवामेकार्षेयोऽयं व्यापैयो वा प्रवरो भवति । अयं प्रवरविकल्पः सर्वेषां मित्रयुवां भेदेन स्मरणाभावात् । वत्सानां तु स्मरणादेव वत्सभावतद्वेदात् तत्प्रवरस्य व्यवस्था युक्ता । यत्तु तद्विशेषभेदेन प्रवरान्यग्रहणमिति । तदयुक्तं, अगृह्यमाणस्य भेदस्य सत्त्वे प्रमाणाभावात् । प्रवरणभेदः प्रमाणमिति चेत्, न तत् साधकं, प्रयोगविकल्पेनापि संभवात् । अतो भेदाग्रहणात् व्यवस्थायां प्रमाणं नास्तीति विकल्प एव प्रवरयोरित्यध्यवसितम् । एवमेव व्यापञ्चापैयविकल्पे आद्यपदविकल्पे वा अन्यस्मिन्नप्येवंविधे ऋषिभेदग्रहणे सति व्यवस्था नास्तीति निश्चीयते ॥ ॥ १२ ॥ शुनकानां गृत्समदेति त्रिप्रवरं वा भार्गवशौन होत्रगासमदेति || ॥१३॥ एकार्षेयोऽयं त्र्यार्षेयो वा शुनकानां प्रवरः ॥ इति दशमी कण्डिका. ॥ १३ ॥
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy