SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवेश्यकाण्डम् हितप्रवरास्ते प्रवृणीरन् । अथ येषां स्युरपुरोहितप्रवरास्ते सपुरोहितप्रवरास्त्वेवं न्यायेन । एकार्षेया विशो वात्सप्रीत होता । वत्सप्रिवदित्यध्वर्युः ॥ आहतुः कात्यायनलौगाक्षी पुरोहितप्रवरो राज्ञामेतेनैव वैश्यप्रवरो व्याख्यातो यदि स ऋषीन् प्रवृणीयात् मानवैलपौरूरवसेति ब्रूयादिति ॥ आहाश्वलायनः १२७ पुरोहितप्रवरो राज्ञामथ यदि सार्धं प्रवृणीरन्मा नवैलपौरूरवसेति ॥ सार्षं सहार्षेयमित्यर्थः ॥ इत्युक्तानि क्षत्रियवैश्यविषयाणि प्रवरसूत्रकाण्डानि. 1 तत्र द्विविधाः क्षत्रियाः केषांचिन्मन्त्रकृतो न सन्ति । केषां चित्सन्ति । येषां सन्ति आत्मीयमेव ते प्रवृणीरन् । येषां तु न सन्ति ते पुरोहितप्रवरान्प्रवृणीरन्निति पक्षद्वयमुपन्यस्य पुरोहितप्रवरानेव सर्वे क्षत्रियाः प्रवृणीरन्निति सिद्धान्तमाह — सपुरोहितप्रवरास्त्वेवं न्यायेनेति ॥ कः पुनः न्यायोऽभिप्रेतः ? सोयमुच्यते - सर्वेषां पुरोहितस्य विद्यमानत्वात् तेन च विना कर्मानधिकारात् पुर एनं हितमेव सर्वं नयतीति पुरोहितशब्दव्युत्पत्तेः आत्मीयप्रवरपक्षे सर्वेषां
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy