SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ७३. पाणिकाः. इतीमं प्रवरं शाक्रादीनां दर्पणकारो दर्शयतिशाकः शुकः हंसः चापः भाषः हिमोदकः हेमवर्मिः आगस्य पौनायक पाणिक इतीमं प्रवरं विमल्यादीनां दर्पणकारो दर्शयतिविमलिः मामिकिः पाणिकः पिनायकः नन्दिः मिलिः चिलिः (७३) गणः-पाणिकाः (७४) चतुस्सप्ततितमः प्रवरः ____मानव ऐल पौरूरवस इतिमं प्रवरं क्षत्रियाणां आश्वलायनापस्तम्बबोधायनकात्यायना वदन्ति (७५) पञ्चसप्ततितमः प्रवरः भालन्दन वात्सपि मौङ्कल इतीमं प्रवरं वैश्यानां बोधायन आह. आपस्तम्बस्तु वात्समि इत्येकायप्रवरमेषामुपदिशति. तथा आपस्तम्बकात्यायनौ मानव इत्येकाले प्रवरं क्षत्तियवैश्ययोरुपदिशतः. इत्याश्वलायनापस्तम्बबोधायनकात्यायन मत्स्योक्ताः दर्पणकृदुक्ताः प्रवरा गोत्रगणाश्च सम्पूर्णाः.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy