________________
प्रवरमारी, स्वेयाः सौद्धय उरूढाः खारिग्रीवयः औसयो वयोक्षिभेदा अग्निवेशा वेश्याश्शठा गौरिवायनाः श्वेलकास्तनकर्णा ऋक्षा माणभिद्यः काष्ठोदका ज्वलयो वैलाश्वारुडादयो भरुण्डेय भद्राधयः सौरभरा शुगा देवमतयः इषुमता वौदोदमेघयः प्रवाहणेयाः कल्माश्चराजस्तम्भिसद्योपकृतपराहरयो वलभीकयो रुद्राङ्गपथः शालाहलयो वेदवेला नृत्यायनालालयः शार्दूलयः काक्षलाः बाष्कलाः सेध्यकैधाः कौण्डायनाः कौण्डिल्याः ब्रह्मस्तम्भा राजस्तम्भा अग्निस्तम्भा वायुस्तम्भास्सूर्यस्तम्भास्सोमस्तम्भा विष्णुस्तम्भा यमस्तम्भा इन्द्रस्तम्भा आपस्तम्भा ये चान्ये स्तम्भस्तम्भ (ब) शब्दा आरणसिन्धुकौमुदगन्धयः शिखायना आत्रेयायणा भामाण्यः कुक्षाः कौर्काक्षयो नैतुतयो दाभयः श्यामेया मत्सकायाः कारुणायनाः कारुपथयः कारिषायणाः कावल्या इत्येते भरद्वाजास्तेषां व्यार्षेयः प्रवरो भवति । आङ्गिरसबार्हस्पत्य भारद्वाजेति होता । भरद्वाजवबृहस्पतिवदङ्गिरोवदित्यध्वर्यः । रोक्षायणाः कपिलाशिवापिलाइौपिला वैपिण्डिकौतुमोग्निजिह्वी च कण्वी च सूतिश्चै