SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ भारद्वाजकाण्डम.. द्रष्टव्या ॥ इह गौतमगणानामृक्षप्टषदश्वगणौ वर्जयित्वा सर्वेषां स्वस्वं गणं विहाय परस्परमविवाहो द्रष्टव्यः ; कुतः, समानगोत्रत्वात् । समानगोत्रत्वं च गौतमस्य सप्तऋषरपत्यत्वात् । स्वेषु गणेषु सुतरामविवाहः, समानप्रवरत्वात् ॥ अपि च 'गौतमानां लैवषामाववाहः' इति बोधायनवचनाच्च सर्वेषामविवाहः ॥ इति व्याख्यातं गौतगोत्रप्रवरकाण्डम् ॥ अत्र श्लोकःगौतमानां न सर्वेषां विवाहोस्ति परस्परम् । सगोत्रत्वाच्च वाक्याच्च बोधायनमुखोद्गतात् ॥ इति ॥ अतः परं भरद्वाजानां गोत्रप्रवरकाण्डमुदाहरिष्यामः । अत्र श्लोकः नमस्कारमष्टाङ्गमग्रे गुरूणामृषीणामतिप्रेमपूर्व प्रयुज्य । भरद्वाजकप्यृक्षगर्गद्विगोत्रप्रभेदं प्रवक्ष्ये भरद्वाजकाण्डम् ॥ अत्र बोधायनः भरद्वाजाः क्षाम्यायणा मगण्डा देवावा उदहव्याः प्राग्वाशयो वाहलवा योगा वासिनायनाः स्तौदेहा आत्रा औक्षा भूरयः परिणद्वेषाः केश * ५१ पृष्ठे.
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy