________________
५८. कश्यपाः.
१ इन्द्र कौशिकाः बो (५५) पञ्चपञ्चाशः प्रवरः
वैश्वामित्र साहुल माहुल इतीमं प्रवरं साहुलादीनां दर्शयति दर्पणकारः.
(१५) गणः- साहुलाः
(५६) षट्चाशः प्रवरः
वैश्वामित्र हैरण्यरेतस इतीमं प्रवरं हिरण्यरेतसां दर्पणकारो दर्शयति.
(५६) गणः- हिरण्यरेतसः
(५७) सप्तपञ्चाशः प्रवरः
वैश्वामित्र कापातरस इति प्रवरं सुवर्णरेतसां दर्पणकारो दर्शयति.
(५७) गणः- सुवर्ण रेतसः
(५८) अष्टपञ्चाशः प्रवरः
काश्यप आवत्सार आसित इत्येतं प्रवरं कश्यपानामाश्वलायन आह.
(५८) गणः- कश्यपाः१ कश्यपाः
आश्व
34