________________
प्रवरा गोत्रगणाश्च.
(५९) एकोनषष्टितमः प्रवरः
शाण्डिल आसित दैवल इतीमं प्रवरं शाण्डिलानामाश्वलायनकात्यायनौ प्रदर्श्य,
काश्यप आसित दैवल इतीमं प्रवरं विकल्पतया वदतः. आपस्तम्बस्तु- दैवल आसित
इतीमं प्रवरमेषां प्रदर्श्य, काश्यप दैवल आसित इतीमं प्रवरं विकल्पतया वदति. बोधायनस्तु
काश्यप आवत्सार आसित इतीमं प्रवरमेषां प्रदर्श्य, काश्यप आवत्सार शाण्डिल्य इतीमं प्रवरं, काश्यप आवत्सार दैवल इत्येतं च प्रवरं, शाण्डिल्य आसित दैवल इत्येतमपि प्रवरं विकल्पतया वदति. मत्स्यस्तु
आसित दैवल काश्यप इतीमं प्रवरमाह.
(५९) गणः-
शण्डिला:
२ उदमेघः ३ उपलोधः ४ औदमेघयः ५ ५ औदमेघाः ४ ६ कर्दमः ७ कामयाः
का.. म ८ कारेयः
का ९ काश्यपः ,, १० कुलहः बो ११ कुहलः , १२ केवलाः ७६ म १३ केशीलः बो १४ कैरातः
में भी