SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रवरा गोत्रगणाश्च. (५९) एकोनषष्टितमः प्रवरः शाण्डिल आसित दैवल इतीमं प्रवरं शाण्डिलानामाश्वलायनकात्यायनौ प्रदर्श्य, काश्यप आसित दैवल इतीमं प्रवरं विकल्पतया वदतः. आपस्तम्बस्तु- दैवल आसित इतीमं प्रवरमेषां प्रदर्श्य, काश्यप दैवल आसित इतीमं प्रवरं विकल्पतया वदति. बोधायनस्तु काश्यप आवत्सार आसित इतीमं प्रवरमेषां प्रदर्श्य, काश्यप आवत्सार शाण्डिल्य इतीमं प्रवरं, काश्यप आवत्सार दैवल इत्येतं च प्रवरं, शाण्डिल्य आसित दैवल इत्येतमपि प्रवरं विकल्पतया वदति. मत्स्यस्तु आसित दैवल काश्यप इतीमं प्रवरमाह. (५९) गणः- शण्डिला: २ उदमेघः ३ उपलोधः ४ औदमेघयः ५ ५ औदमेघाः ४ ६ कर्दमः ७ कामयाः का.. म ८ कारेयः का ९ काश्यपः ,, १० कुलहः बो ११ कुहलः , १२ केवलाः ७६ म १३ केशीलः बो १४ कैरातः में भी
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy