SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ भृगुकाण्डम्. ३७ ह्वा* इत्येतेषामविवाह:, तेषां त्र्यार्षेयः प्रवरो भवति । भार्गववाश्रयश्वदैवोदासेति । भृगुवद्वत्र्यश्ववद्दिवोदासवदिति ॥ इति पञ्चमो गणः. वीतहव्यायस्कवधूलामाघूनमौद्गलान्त्यायनार्थलेखाः भागलेयभागविज्ञेय कौशाम्बेयवृकाश्वविमदोकिवारेय गौरि क्षितदैर्घ्य चितपञ्चालवपौस्मावरारमोदायना + इत्येतेषामविवाहः । तेषां त्र्यार्षेयः प्रवरो भवति । भार्गववैतहव्यसावेदसेति । भृगुवद्वीतहव्यवत्सवेदसवदिति ॥ इति षष्ठो गणः. याजपयाः सौकराः मांसगन्धाः कर्दमायनावौक्षाश्श्रोत्रियाः प्रत्यूषागृत्समदा । इत्येतेषामविवाहः । तेषामेकार्षेयः प्रवरो भवति । गार्त्समदेति । गृत्समदवदिति । यार्षेयो वा । भार्गवगार्त्समदेति । भृगुवनृत्समदवदिति ॥ इति सप्तमो गणः ॥ *कालायनास्साकिताक्षा मैत्रेया यज्ञशान्तयो द्रोणायना राम्रायणा आपिशला आठिकायना दासजिह्वा:. +शुं-...यास्कवाधूलमौनमौकयावन्त्य। यूनार्धले भिभागलेय कौशाम्बेय वृका - श्वमिक दोकियारेयगरिहित दैर्ध्यचितपञ्चालव पौष्णावतारमोदयना. सृ-...गृत्समदाश्शुनका,
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy