SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ३६ प्रवरमञ्जरी. अथ जमदग्नयो विदाः प्राचीनयोग्याः पौलस्त्या वेदभृतः क्रौञ्चायना अभयजातास्त्रैकायना अवटा भ्राज इत्येतेषामविवाहस्तेषां त्र्यार्षेयः प्रवरो भवति । भार्गवौर्वजामदग्न्येति । भृगुवदूर्ववज्जमदग्निवदिति ॥ इति द्वितीयो गणः वात्स्यानां त्र्यार्षेयः प्रवरो भवति । भार्गवच्यावनाप्नवानेति । भृगुवच्च्यवनवदप्तवानवदिति ॥ इति तृतीयो गणः ... भृगवेदियामार्गपथाग्राम्यायनिरध्वनैकसिराप 1 स्तम्बिर्भ्रालिः कार्दमायनाष्टिषेण गर्दभयनूपा + इत्येतेषामविवाहस्तेषां पञ्चार्षेयः प्रवरो भवति । भार्गवच्यावनाप्तवानार्ष्टिषेणानूपेति । भृगुवच्च्यवनवदप्रवानवदृष्टिषेणवदनूपवदिति ॥ इति चतुर्थी गणः. आश्वलायनाः साकिताक्षामेक्रयाः अथ साञ्च - र्यो द्रोणायनाः अपिशला आठिकायना हासाजे *... . क्रौञ्चायना अभजातास्कायना अवटा भ्राजत्याः. भृगवेदायार्मार्गपथा ग्राम्यायणिरध्वने सिर पस्तम्बिर्धाल्पि: काम: कार्दमाग्रनार्ष्टिषेणिर्गर्दभिरानूपाः,
SR No.007198
Book TitleGotra Pravar Nibandh Kadambam
Original Sutra AuthorN/A
AuthorP Chentsalrao
PublisherGovernment of Mysore
Publication Year1900
Total Pages480
LanguageEnglish, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Book_English, & Book_Gujarati
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy